http://ayurvedbrahm.blogspot.in/ Ayurvedbrahm : The Science of living beings.: Qualities of Dahi (Curd)

Qualities of Dahi (Curd)

According Sushruta SamhitaQualities of Dahi (Curd)


अथ दधिवर्गः | 

दधि तु मधुरमम्लमत्यम्लं चेति; तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं मङ्गल्यं ||

atha dadhivargaḥ |
dadhi tu madhuramamlamatyamlaṁ cēti; tatkaṣāyānurasaṁ snigdhamuṣṇaṁ pīnasaviṣamajvarātisārārōcakamūtrakr̥cchrakārśyāpahaṁ vr̥ṣyaṁ prāṇakaraṁ maṅgalyaṁ ca ||


महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् |
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ||

mahābhiṣyandi madhuraṁ kaphamēdōvivardhanam |
kaphapittakr̥damlaṁ syādatyamlaṁ raktadūṣaṇam ||

विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् |

vidāhi sr̥ṣṭaviṇmūtraṁ mandajātaṁ tridōṣakr̥t |

स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ||
वातापहं पवित्रं दधि गव्यं रुचिप्रदम् |

snigdhaṁ vipākē madhuraṁ dīpanaṁ balavardhanam ||
vātāpahaṁ pavitraṁ ca dadhi gavyaṁ rucipradam |

वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ||
कुर्याद्भक्ताभिलाषं दधि यत् सुपरिस्रुतम् |

vātaghnaṁ kaphakr̥t snigdhaṁ br̥ṁhaṇaṁ nātipittakr̥t ||
kuryādbhaktābhilāṣaṁ ca dadhi yat suparisrutam |

शृतात् क्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ||
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् |

śr̥tāt kṣīrāttu yajjātaṁ guṇavaddadhi tat smr̥tam |
vātapittaharaṁ rucyaṁ dhātvagnibalavardhanam |

दधि त्वसारं रूक्षं ग्राहि विष्टम्भि वातलम् ||
दीपनीयं लघुतरं सकषायं रुचिप्रदम् |

dadhi tvasāraṁ rūkṣaṁ ca grāhi viṣṭambhi vātalam ||
dīpanīyaṁ laghutaraṁ sakaṣāyaṁ rucipradam |

शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ||
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ||

śaradgrīṣmavasantēṣu prāyaśō dadhi garhitam ||
hēmantē śiśirē caiva varṣāsu dadhi śasyatē |

तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ||
अम्लं कषायं मधुरमवृष्यं कफवातनुत् |
प्रह्लादनं प्रीणनं भिनत्त्याशु मलं तत् |
बलमावहते क्षिप्रं भक्तच्छन्दं करोति ||
स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च |
असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ||
इति दधिवर्गः |


tr̥ṣṇāklamaharaṁ mastu laghu srōtōviśōdhanam ||
amlaṁ kaṣāyaṁ madhuramavr̥ṣyaṁ kaphavātanut |
prahlādanaṁ prīṇanaṁ ca bhinattyāśu malaṁ ca tat |
balamāvahatē kṣipraṁ bhaktacchandaṁ karōti ca ||
svādvamlamatyamlakamandajātaṁ tathā śr̥takṣīrabhavaṁ saraśca |
asāramēvaṁ dadhi saptadhā'smin vargē smr̥tā mastuguṇāstathaiva ||
iti dadhivargaḥ |

No comments:

Post a Comment