According Sushruta SamhitaQualities of Dahi (Curd)
अथ
दधिवर्गः
|
दधि तु मधुरमम्लमत्यम्लं चेति; तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं मङ्गल्यं च ||
atha dadhivargaḥ |
dadhi tu madhuramamlamatyamlaṁ cēti; tatkaṣāyānurasaṁ snigdhamuṣṇaṁ pīnasaviṣamajvarātisārārōcakamūtrakr̥cchrakārśyāpahaṁ vr̥ṣyaṁ prāṇakaraṁ maṅgalyaṁ ca ||
dadhi tu madhuramamlamatyamlaṁ cēti; tatkaṣāyānurasaṁ snigdhamuṣṇaṁ pīnasaviṣamajvarātisārārōcakamūtrakr̥cchrakārśyāpahaṁ vr̥ṣyaṁ prāṇakaraṁ maṅgalyaṁ ca ||
महाभिष्यन्दि
मधुरं
कफमेदोविवर्धनम्
|
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ||
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ||
mahābhiṣyandi madhuraṁ
kaphamēdōvivardhanam |
kaphapittakr̥damlaṁ syādatyamlaṁ raktadūṣaṇam ||
kaphapittakr̥damlaṁ syādatyamlaṁ raktadūṣaṇam ||
विदाहि
सृष्टविण्मूत्रं
मन्दजातं
त्रिदोषकृत्
|
vidāhi sr̥ṣṭaviṇmūtraṁ mandajātaṁ
tridōṣakr̥t |
स्निग्धं
विपाके
मधुरं
दीपनं
बलवर्धनम्
||
वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् |
वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् |
snigdhaṁ vipākē madhuraṁ
dīpanaṁ balavardhanam ||
vātāpahaṁ pavitraṁ ca dadhi gavyaṁ rucipradam |
vātāpahaṁ pavitraṁ ca dadhi gavyaṁ rucipradam |
वातघ्नं
कफकृत्
स्निग्धं
बृंहणं
नातिपित्तकृत्
||
कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम् |
कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम् |
vātaghnaṁ kaphakr̥t snigdhaṁ
br̥ṁhaṇaṁ nātipittakr̥t ||
kuryādbhaktābhilāṣaṁ ca dadhi yat suparisrutam |
kuryādbhaktābhilāṣaṁ ca dadhi yat suparisrutam |
शृतात्
क्षीरात्तु
यज्जातं
गुणवद्दधि
तत्
स्मृतम्
||
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् |
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् |
śr̥tāt kṣīrāttu yajjātaṁ
guṇavaddadhi tat smr̥tam
|
vātapittaharaṁ rucyaṁ dhātvagnibalavardhanam |
vātapittaharaṁ rucyaṁ dhātvagnibalavardhanam |
दधि
त्वसारं
रूक्षं
च
ग्राहि
विष्टम्भि
वातलम्
||
दीपनीयं लघुतरं सकषायं रुचिप्रदम् |
दीपनीयं लघुतरं सकषायं रुचिप्रदम् |
dadhi tvasāraṁ rūkṣaṁ
ca grāhi viṣṭambhi
vātalam ||
dīpanīyaṁ laghutaraṁ sakaṣāyaṁ rucipradam |
dīpanīyaṁ laghutaraṁ sakaṣāyaṁ rucipradam |
शरद्ग्रीष्मवसन्तेषु
प्रायशो
दधि
गर्हितम्
||
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ||
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ||
śaradgrīṣmavasantēṣu prāyaśō
dadhi garhitam ||
hēmantē śiśirē caiva varṣāsu dadhi śasyatē |
hēmantē śiśirē caiva varṣāsu dadhi śasyatē |
तृष्णाक्लमहरं
मस्तु
लघु
स्रोतोविशोधनम्
||
अम्लं कषायं मधुरमवृष्यं कफवातनुत् |
प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत् |
बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ||
स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च |
असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ||
इति दधिवर्गः |
अम्लं कषायं मधुरमवृष्यं कफवातनुत् |
प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत् |
बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ||
स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च |
असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ||
इति दधिवर्गः |
tr̥ṣṇāklamaharaṁ mastu
laghu srōtōviśōdhanam ||
amlaṁ kaṣāyaṁ madhuramavr̥ṣyaṁ kaphavātanut |
prahlādanaṁ prīṇanaṁ ca bhinattyāśu malaṁ ca tat |
balamāvahatē kṣipraṁ bhaktacchandaṁ karōti ca ||
svādvamlamatyamlakamandajātaṁ tathā śr̥takṣīrabhavaṁ saraśca |
asāramēvaṁ dadhi saptadhā'smin vargē smr̥tā mastuguṇāstathaiva ||
iti dadhivargaḥ |
amlaṁ kaṣāyaṁ madhuramavr̥ṣyaṁ kaphavātanut |
prahlādanaṁ prīṇanaṁ ca bhinattyāśu malaṁ ca tat |
balamāvahatē kṣipraṁ bhaktacchandaṁ karōti ca ||
svādvamlamatyamlakamandajātaṁ tathā śr̥takṣīrabhavaṁ saraśca |
asāramēvaṁ dadhi saptadhā'smin vargē smr̥tā mastuguṇāstathaiva ||
iti dadhivargaḥ |
No comments:
Post a Comment