How to speak?
How to make good conversation?
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः।।
Satyaṃ brūyāt priyaṃ brūyāt na brūyāt satyamapriyam
Priyaṃ ca nānṛtaṃ brūyāt eṣa dharmḥ sanātanaḥ
सत्यं ब्रूयात्
प्रियं ब्रूयात्
अप्रियं सत्यं न ब्रूयात्
अनृतं प्रियं न ब्रूयात्
एषः सनातनः धर्मः विद्यते।
One should speak true. One should also speak friendly.
One should not speak truth which is unfriendly.
One should not speak lye which is friendly.
This is ultimate duty of human beings.
No comments:
Post a Comment