पथ्यम् अपथ्यं च – द्वितीयो भागः। (२)
पथ्यम् ।
ओदनम्
- शालितण्डुलाः
पोलिका
/रोटिका - गोधूमः, यवः।
शाकम् - बालमूलकम्, पटोलिः।
यूषार्थम् - मुद्गः।
मधुरम् - सितशर्करा।
स्नेहः - घृतम्।
द्रवम् - क्षीरम् , दिव्योदकम्
फलम् - दाडिमः, द्राक्षा।
लवणम् - सैन्धवम्।
औषधिः - हरीतकिः,
आमलकिः, ।
शालितण्डुलाः नाम किम् इत्यस्य विवरणं शरद् –ऋतुः। -२ (September 30th post) इत्याख्ये शीर्षके पूर्वमेव कृतम् । तत्तत्रैव द्रष्टव्यम्।
पोलिकानां कृते गोधूमानां (गेहूँ, Wheat) यवानां (जौं, Barley) वा पिष्टस्य पृथक् मिलित्वा
वा उपयोगः कर्तव्यः। शाकार्थं बालमूलकस्य (हिन्द्यां छोटी मूली इति), पटोलस्य (हिन्द्यां
परवल् इति) तथा च अन्येषां तत्तप्रदेशोपलब्धानां फलशाकानां प्रयोगः कर्तव्यः। यूषनिर्माणार्थं
प्राधान्येन मुद्गानाम् एव उपयोगः विधेयः। मधुरम् यदि भोक्तव्य तर्हि सितशर्करोपेतमेव।
गोघृतस्य मात्रायाम् उपयोगः अवश्यमेव कार्यः प्रत्यह्नमेव। गोघृते भक्षिते सति कोलेस्टेरॉल्
इत्यस्य वर्धनं कदापि न भवति इति संशोधनम्। तस्मात् भयं मास्तु। आहारे गोक्षीरस्य तदनुपलब्धौ
माहीषक्षीरस्य अजाक्षारस्य वा उपयोगः। दाडिमानां द्राक्षाणां भक्षणार्थम् उपयोगः फलेषु
कर्तव्यः। लवणार्थं सैन्धवम् एव उपयोक्तव्यम्। एतद्धि नेत्रहितं, शीतं पथ्यं विद्यते।
अन्यद् नेत्राहितं, उष्णम्, अपथ्यम्। औषधीनां प्रयोगः यद्यपि प्रतिदिनं नैव कर्तव्यः
तर्हि अपि हरीतकीआमलकीनां प्रयोगः रसायनगुणत्वात् प्रतिदिनं कर्तव्यः । येषां पित्तप्रकृतिः,
याश्च गर्भिण्यः तैः हरीतक्याः सेवनं )न कर्तव्यम्। आमलकीनां तु सर्वैः एव प्रयोगेण
सेवनं कर्तव्यमेव। एतेषां पदार्थानाम् एव प्रतिदिनं सेवनं शास्त्रे उपदिष्टम्। अतः
एते एव पदार्थविशेषाः भोक्तव्याः। एतदेव पथ्यम्।
श्वः अपथ्यं कथयिष्यामः।
Pathya
Rice - Shali
Roti/Chpati - Wheat or barley
Vegetables - Smaller Radish,
variety of small cucumber (Trichosanthes
Dioeca)
Dal - Green gram
Sweet - made up
of rock candy.
For processing - Ghee
Liquids - Milks
and pure water
Fruits - Pomegranate,
Grapes
Salt - Rock
salt (Sendha Namak)
Medicines - Chebulic Myrobalan, Indian goosebery
Description regarding shali has been
made previously in the post naming “Sharad: October heat 2. For preparing roti
or chapatti flours of wheat and barley should be used. For making vegetables,
one should use smaller variety of radish and that of cucumber along with other
locally available fruit vegetables. Dal should be prepared from mung i..e green
gram. For preparing sweet, rock candy sugar should be used. Ghee should be used
for processing the vegetables and dal. Ghee of Indian cow which is originally
known as gau or go or gay, should be used along with roti and rice. According
to researches, it doesn’t increase bad cholesterol. Use of milk and milk products
like buttermilk is also recommended. Milk of Indian cow which is light to
digest and having other hundreds of properties in it, should be preferred.
Milks of buffalo or goat could be used in case of unavailability of cows milk. Among
fruits pomegranate and grapes are good. Rock salt should be preferred instead of
common salt. Rock salt is cold in nature
and beneficial for eyes on contrary to common salt which is hot in nature and
harmful to eyes when consumed in large quantity. Medicines should not be
indicated for daily use. But however these two medicinal herbs viz chebulic
myrobalan i.e. harad and Indian gooseberry i.e. aamla, could be used on daily
basis. These two herbs maintain health of all tissues and cells and all the
systems including digestive one. This function of harad and aamla is named as
rasayana. Chebulic myrobalan is contraindicated in pregnancy and in pitta
prakriti (Constitution of body having influence of piita.). All this is about
pathya, which should be practiced daily. Later posts will describe about apathya.
To be continued…..
No comments:
Post a Comment